Śrīkoṣa
Chapter 37

Verse 37.95

शिष्यहस्ते निधायाथ नमस्कृत्वा प्रसाद्य च ।
प्रार्थयेच्च स तेनाथ विघ्नराजाग्निसम्भवम् ॥ ३७।९५ ॥