Śrīkoṣa
Chapter 37

Verse 37.99

गृह्णीयात् पत्रमेकं तु हस्तप्राप्तं यदृच्छया ।
आचार्यस्तु ततो तेत्रबन्धनं प्रविमुच्य च ॥ ३७।९९ ॥