Śrīkoṣa
Chapter 37

Verse 37.100

देहि पत्रमिति ब्रुयात् शिष्यं प्रति समाहितः ।
शिष्यस्तु पत्रं दद्याच्च गुरुहस्ते महामुने ॥ ३७।१०० ॥