Śrīkoṣa
Chapter 37

Verse 37.107

असम्भाष्येण पश्येच्च न विज्ञाते कदाचन ।
शिष्याणां वनितानां तु भक्तानामपि सर्वदा ॥ ३७।१०७ ॥