Śrīkoṣa
Chapter 37

Verse 37.108

संशयाविष्टचेतानां कृपणानां गुरौ सदा ।
अजिह्मकानां भक्तानां देयमेतद्यथातथम् ॥ ३७।१०८ ॥