Śrīkoṣa
Chapter 38

Verse 38.1

अष्टत्रिंशो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि जलसम्प्रोक्षणं परम् ।
रहस्यं परमं गुह्यं सर्वपापप्रणाशनम् ॥ ३८।१ ॥