Śrīkoṣa
Chapter 38

Verse 38.3

न तिथिर्न च नक्षत्रं कालवेला न विद्यते ।
दुःस्थितं सुस्थितं वापि देवबिम्बं न चालयेत् ॥ ३८।३ ॥