Śrīkoṣa
Chapter 38

Verse 38.4

शिलाबिम्बं तथा लौहं बिम्बं वा चैकबेरकम् ।
दैवाद्वा मानुषाद्वापि मोहाद्वा मुनिसत्तम ॥ ३८।४ ॥