Śrīkoṣa
Chapter 38

Verse 38.5

चालयेद्यदि तद्बिम्बं प्रायश्चित्तं विशेषतः ।
कारयेन्मुनिशार्दूल सर्वसम्पत्सुखावहम् ॥ ३८।५ ॥