Śrīkoṣa
Chapter 38

Verse 38.8

चन्दनादीनि पुष्पाणि तथा सर्वौषधीनि च ।
कुशपल्लवदूर्वाश्च पूरयित्वा तदूर्ध्वतः ॥ ३८।८ ॥