Śrīkoṣa
Chapter 38

Verse 38.16

कुम्भस्थं नृहरिं पूज्य जपान्तं पूर्ववर्त्मना ।
पुण्याहवाचनं कृत्वा मुहूर्ते शोभने गुरुः ॥ ३८।१६ ॥