Śrīkoṣa
Chapter 38

Verse 38.18

पञ्चगव्यं समुद्धृत्य घटस्थं कलशं लबन्(?) ।
तेनैव पूरयेत् कुम्भं श्वभ्रस्थं मूलमुच्चरन् ॥ ३८।१८ ॥