Śrīkoṣa
Chapter 38

Verse 38.23

दक्षिणे ऽप्यथवा कुर्यात् उत्तरे वा महामुने ।
ऐशाने वात्र मतिमान् यथालाभं सुदिक्षु च ॥ ३८।२३ ॥