Śrīkoṣa
Chapter 38

Verse 38.36

गन्धपुष्पैः समभ्यर्च्य स्वनाम्नैव पृथक्पृथक् ।
ततो मण्डपवेद्यां च निक्षिपेच्छालिसञ्चयम् ॥ ३८।३६ ॥