Śrīkoṣa
Chapter 38

Verse 38.37

शालिमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ।
सौवर्णं राजतं वापि ताम्रं वा मृण्मयं तु वा ॥ ३८।३७ ॥