Śrīkoṣa
Chapter 38

Verse 38.43

विष्णुं चैव महाविष्णुं सदाविष्णुं च मध्यमे ।
वासुदेवानिरुद्धान्तं(?)न्यसेत् पूर्वादिदिक्षु च ॥ ३८।४३ ॥