Śrīkoṣa
Chapter 5

Verse 5.67

वेश्वमप्रदक्षिणं कुर्वन् गर्भागारं प्रवेशयेत् ।
आचार्यः स्थापयेच्छूलं ततस्तु परमेष्ठिना ॥ ५।६७ ॥