Śrīkoṣa
Chapter 38

Verse 38.45

एतानपि समभ्यर्च्य होमकर्म समारभेत् ।
पूर्वादि चोत्तरान्तं तु कुण्डानि परिकल्पयेत् ॥ ३८।४५ ॥