Śrīkoṣa
Chapter 38

Verse 38.46

वासुदेवं यजेत् पूर्वं कुण्डे तु चतुरश्रके ।
अर्धचन्द्राग्निकुण्डे तु याम्ये सङ्कर्षणं यजेत् ॥ ३८।४६ ॥