Śrīkoṣa
Chapter 38

Verse 38.49

समिदाज्यचरून् लाजैः जुहुयुर्मूर्तिपाः पृथक् ।
एवं होमं प्रशंसन्ति एकहोमेन चाप्यलम् ॥ ३८।४९ ॥