Śrīkoṣa
Chapter 38

Verse 38.51

तत्कुण्डे मुनिशार्दूल आचार्यो होममाचरेत् ।
समिदाज्येन चरुणा जुहुयात्तु पुनः पुनः ॥ ३८।५१ ॥