Śrīkoṣa
Chapter 38

Verse 38.52

समिधो मूलमन्त्रेण प्रणवेनाज्यमेव च ।
चरुं पुरुषसूक्तेन प्रत्येकं षोडशाहुतीः ॥ ३८।५२ ॥