Śrīkoṣa
Chapter 38

Verse 38.53

एवं हुत्वा विधानेन पुनराज्येन होमयेत् ।
पौरुषेण च सूक्तेन जुहुयाद्विष्णुभक्तितः ॥ ३८।५३ ॥