Śrīkoṣa
Chapter 5

Verse 5.68

देवीशूलं तु संस्थाप्य स्वनाम्नास्मिन् श्रियादिना ।
वेदान् सस्वरमुद्धृत्य काले तस्मिन् समुच्चरेत् ॥ ५।६८ ॥