Śrīkoṣa
Chapter 38

Verse 38.60

बन्धयेत् कौतुकं पश्चात् पूर्वोक्तेन विधानतः ।
रात्रौ होमः प्रकर्तव्यः जलसम्प्रोक्षणं दिवा ॥ ३८।६० ॥