Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 38
Verse 38.63
Previous
Next
Original
आवाहयेत्ततो देवं नारायणमनामयम् ।
शङ्खचक्रधरं देवं पीतवाससमच्युतम् ॥ ३८।६३ ॥
Previous Verse
Next Verse