Śrīkoṣa
Chapter 5

Verse 5.69

वाराहादीनि चावाह्य शूलाग्रे सेचयेत् क्रमात् ।
आसनं च ततः पुंसा विश्वेन शयनं ततः ॥ ५।६९ ॥