Śrīkoṣa
Chapter 38

Verse 38.65

श्रीवत्सवक्षसं चारु मकराकृतिकुण्डलम् ।
कम्बुग्रीवं महाबाहुं किञ्चित्प्रहसिताननम् ॥ ३८।६५ ॥