Śrīkoṣa
Chapter 38

Verse 38.67

लोकपालैस्तथादित्यै रुद्रैर्वसुभिरेव च ।
ऋषिभिश्चारणैः सिद्धैः किन्नरैरप्सरो गणैः ॥ ३८।६७ ॥