Śrīkoṣa
Chapter 38

Verse 38.68

एवं ध्यात्वा महाविष्णुं नारायणमनामयम् ।
तत्तन्मन्त्रेण संस्थाप्य प्रोक्षयेद्गन्धवारिणा ॥ ३८।६८ ॥