Śrīkoṣa
Chapter 38

Verse 38.71

हविर्निवेदयेत् पश्चात् पूर्वोक्तेन विधानतः ।
चण्डादिभ्यो बलिं दद्याद्दिक्षु चैव विदिक्षु च ॥ ३८।७१ ॥