Śrīkoṣa
Chapter 38

Verse 38.73

प्रदक्षिणं ततः कुर्यात् प्रणिपत्य क्षमापयेत् ।
आचार्यदक्षिणां दत्वा ब्राह्मणान् भोजयेत्ततः ॥ ३८।७३ ॥