Śrīkoṣa
Chapter 38

Verse 38.74

होतॄंश्चैव सुसम्पूज्य आचार्यं पूजयेत् पुनः ।
हारकेयूरसंयुक्तं कटिसूत्राङ्गुलीयकैः ॥ ३८।७४ ॥