Śrīkoṣa
Chapter 1

Verse 1.35

एवं कृत्वा विधानेन पूर्णाहुतिमथाचरेत् ।
स्रुचा मूलेन मन्त्रज्ञो द्वादशाक्षरसञ्ज्ञया ॥ १।३५ ॥