Śrīkoṣa
Chapter 38

Verse 38.75

विविधानि च वस्त्राणि आचार्याय निवेदयेत् ।
दक्षिणां चोत्तमां दद्यात् गां च दत्वा पयस्विनीम् ॥ ३८।७५ ॥