Śrīkoṣa
Chapter 38

Verse 38.77

अन्नदानं च सर्वेषां दद्याद्देवसमीपतः ।
पवित्रारोपणेप्येवं दक्षिणां दापयेन्मुने ॥ ३८।७७ ॥