Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 38
Verse 38.78
Previous
Next
Original
इति सम्यक् समाख्यातः जलसम्प्रोक्षणक्रमः ।
एतद्विचार्य कर्तव्यं(?)पञ्चरात्रविशारदैः ॥ ३८।७८ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां पीठचलनादिनिमित्त- प्रोक्षणविधिर्नामाष्टत्रिंशो ऽध्यायः ॥
Previous Verse
Next Verse