Śrīkoṣa
Chapter 39

Verse 39.2

प्रातः सन्ध्यार्चनाहीने मध्याह्ने द्विगुणं चरेत् ।
प्रातर्मध्याह्नयोर्हीने सायाह्ने त्रिगुणं चरेत् ॥ ३९।२ ॥