Śrīkoṣa
Chapter 39

Verse 39.3

एकाहमर्चनाहीने उपवासव्रतं चरेत् ।
कलशैर्नवभिः स्नाप्य पूर्वोक्तेन विधानतः ॥ ३९।३ ॥