Śrīkoṣa
Chapter 5

Verse 5.71

विन्यसेच्छूल (लं?) देहे तु स्वनाम्ना च पृथक्पृथम् ।
सहैव स्थापयेच्छूलं श्रीपुष्ट्योर्देवपार्श्वयोः ॥ ५।७१ ॥