Śrīkoṣa
Chapter 39

Verse 39.8

पुण्याहं वाचयेत्तत्र पूजयेत् पूर्ववत् क्रमात् ।
ब्राह्मणान् भोजयेत्तत्र शिष्टान् पञ्चदशाधिकान् ॥ ३९।८ ॥