Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 39
Verse 39.11
Previous
Next
Original
उत्तमोत्तममार्गं वा ह्येकाशीतिक्रमेण वा ।
स्नापयेद्देवदेवेशं यथावित्तानुसारतः(!) ॥ ३९।११ ॥
Previous Verse
Next Verse