Śrīkoṣa
Chapter 39

Verse 39.12

ब्राह्मणान् भोजपेत्तत्र पूर्ववद्धोममाचरेत् ।
महाहविर्निवेद्याथ पूजयेत् पुरुषोत्तमम् ॥ ३९।१२ ॥