Śrīkoṣa
Chapter 39

Verse 39.13

ततः परं त्रिवर्षात् प्राक् स्नपम्न चोत्तमोत्तमम् ।
स्नापयेन्मुनिशार्दूल पूर्वोक्तेन विधानतः ॥ ३९।१३ ॥