Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 39
Verse 39.14
Previous
Next
Original
ब्राह्मणान् भोजयेत्तत्र यथावित्तानुसारतः(!) ।
तदूर्ध्वं द्वादशादर्वाक् प्रायश्चित्तं विधीयते ॥ ३९।१४ ॥
Previous Verse
Next Verse