Śrīkoṣa
Chapter 39

Verse 39.15

प्रणवेन निरीक्ष्याथ गर्भगेहं तु साधकः ।
पञ्चगव्यं क्रमात् कृत्वा गर्भागारं विधोधयेत् ॥ ३९।१५ ॥