Śrīkoṣa
Chapter 39

Verse 39.22

एतत् सङ्क्षेपतः प्रोक्तं पूजालोपे तु नारद ।
आलये पतिते तत्र बालस्थानं तु कारयेत् ॥ ३९।२२ ॥