Śrīkoṣa
Chapter 39

Verse 39.24

भिन्नालये तु तत्स्थाने शैलं वा दारु योजयेत् ।
इष्टकासुधयायुक्तं नवकर्माणि कारयेत् ॥ ३९।२४ ॥