Śrīkoṣa
Chapter 39

Verse 39.26

ब्राह्मणान् विष्णुभक्ताश्चं भोजनं कारयेत्ततः ।
महाहविर्निवेद्याथ पूजयेत् पुरुषोत्तमम् ॥ ३९।२६ ॥