Śrīkoṣa
Chapter 39

Verse 39.28

प्रासादाभ्यन्तरं वापि पचनालयमेव वा ।
विनोदमण्डपं चैव यागमण्डपमेव वा ॥ ३९।२८ ॥